B 128-13 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/13
Title: Jñānārṇavatantra
Dimensions: 27.5 x 12.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/356
Remarks:


Reel No. B 128-13 Inventory No. 27569

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Reference SSP, p. 51b, no. 1831

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.5 cm

Folios 24

Lines per Folio 13–16

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin up to fol. 12 and 13th foliation starts in letters continues i ī u ū etc.

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

MS contains the chapter nearly to end of the second and beginnings of the eighteenth.

Excerpts

Beginning

-taḥ

netramadhye nyased etan namaḥ svāhākrameṇa tu

vaṣaṭ huṃ vaṣaḍ asraṃ ca tadante yojayet priye 55

ṣaḍaṃgoyaṃ mātṛkāyāḥ (2) sarvvapāpaharaḥ satāṃ

dvyaṣṭapatrāmbuje kaṇṭhe svarān ṣoḍaśa vinyaset 56

dvādaśacchadahṛtpadme kādīn dvādaśa vi(3)nyaset

daśapatrāmbuje nābhau ḍakārādīn nyased daśa 57 (fol. 4r1–3)

End

avidyākhyā samārodhya madhye paṅkaprapūrīte(!)

prapaṃcakamale bhūtapadmākṣaḥ parijṛṃbhate 16

vihārosya maheśa(15)ni (!) sṛṣṭiṃ māyāmayo bhavet

ayam eva mahādevi niḥ(!)prapaṃco yadā bhavet 17

saṃhārakārihaṃsas tu tadātmānaṃ pradarśayet

pakṣitvam asya nāsty eva (16) mohamāyā pratiṣṭhatiḥ (!) 18

paramātmā hi jānīhi trayam etad udāhṛtaṃ

jñānātma (!) kathyate bhadre sākṣāt sākṣisvarūpakaḥ 19

yenedaṃ dhāryate- (fol. 27v14–16)

«Sub-colophon:»

iti śrījñānārṇave nityātaṃ(7)tre vijasādhanavidhir nāma (!) ṣoḍaśapaṭalaḥ (exp. 23, fol. au. 6–7)

Microfilm Details

Reel No. B 128/13

Date of Filming 12-10-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-09-2007

Bibliography