B 128-13 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/13
Title: Jñānārṇavatantra
Dimensions: 27.5 x 12.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/356
Remarks:
Reel No. B 128-13 Inventory No. 27569
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Reference SSP, p. 51b, no. 1831
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 12.5 cm
Folios 24
Lines per Folio 13–16
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin up to fol. 12 and 13th foliation starts in letters continues i ī u ū etc.
Place of Deposit NAK
Accession No. 1/356
Manuscript Features
MS contains the chapter nearly to end of the second and beginnings of the eighteenth.
Excerpts
Beginning
-taḥ
netramadhye nyased etan namaḥ svāhākrameṇa tu
vaṣaṭ huṃ vaṣaḍ asraṃ ca tadante yojayet priye 55
ṣaḍaṃgoyaṃ mātṛkāyāḥ (2) sarvvapāpaharaḥ satāṃ
dvyaṣṭapatrāmbuje kaṇṭhe svarān ṣoḍaśa vinyaset 56
dvādaśacchadahṛtpadme kādīn dvādaśa vi(3)nyaset
daśapatrāmbuje nābhau ḍakārādīn nyased daśa 57 (fol. 4r1–3)
End
avidyākhyā samārodhya madhye paṅkaprapūrīte(!)
prapaṃcakamale bhūtapadmākṣaḥ parijṛṃbhate 16
vihārosya maheśa(15)ni (!) sṛṣṭiṃ māyāmayo bhavet
ayam eva mahādevi niḥ(!)prapaṃco yadā bhavet 17
saṃhārakārihaṃsas tu tadātmānaṃ pradarśayet
pakṣitvam asya nāsty eva (16) mohamāyā pratiṣṭhatiḥ (!) 18
paramātmā hi jānīhi trayam etad udāhṛtaṃ
jñānātma (!) kathyate bhadre sākṣāt sākṣisvarūpakaḥ 19
yenedaṃ dhāryate- (fol. 27v14–16)
«Sub-colophon:»
iti śrījñānārṇave nityātaṃ(7)tre vijasādhanavidhir nāma (!) ṣoḍaśapaṭalaḥ (exp. 23, fol. au. 6–7)
Microfilm Details
Reel No. B 128/13
Date of Filming 12-10-1971
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-09-2007
Bibliography